Declension table of ?vyayasahiṣṇu

Deva

MasculineSingularDualPlural
Nominativevyayasahiṣṇuḥ vyayasahiṣṇū vyayasahiṣṇavaḥ
Vocativevyayasahiṣṇo vyayasahiṣṇū vyayasahiṣṇavaḥ
Accusativevyayasahiṣṇum vyayasahiṣṇū vyayasahiṣṇūn
Instrumentalvyayasahiṣṇunā vyayasahiṣṇubhyām vyayasahiṣṇubhiḥ
Dativevyayasahiṣṇave vyayasahiṣṇubhyām vyayasahiṣṇubhyaḥ
Ablativevyayasahiṣṇoḥ vyayasahiṣṇubhyām vyayasahiṣṇubhyaḥ
Genitivevyayasahiṣṇoḥ vyayasahiṣṇvoḥ vyayasahiṣṇūnām
Locativevyayasahiṣṇau vyayasahiṣṇvoḥ vyayasahiṣṇuṣu

Compound vyayasahiṣṇu -

Adverb -vyayasahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria