Declension table of ?vyayasaha

Deva

NeuterSingularDualPlural
Nominativevyayasaham vyayasahe vyayasahāni
Vocativevyayasaha vyayasahe vyayasahāni
Accusativevyayasaham vyayasahe vyayasahāni
Instrumentalvyayasahena vyayasahābhyām vyayasahaiḥ
Dativevyayasahāya vyayasahābhyām vyayasahebhyaḥ
Ablativevyayasahāt vyayasahābhyām vyayasahebhyaḥ
Genitivevyayasahasya vyayasahayoḥ vyayasahānām
Locativevyayasahe vyayasahayoḥ vyayasaheṣu

Compound vyayasaha -

Adverb -vyayasaham -vyayasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria