Declension table of ?vyayaparāṅmukhī

Deva

FeminineSingularDualPlural
Nominativevyayaparāṅmukhī vyayaparāṅmukhyau vyayaparāṅmukhyaḥ
Vocativevyayaparāṅmukhi vyayaparāṅmukhyau vyayaparāṅmukhyaḥ
Accusativevyayaparāṅmukhīm vyayaparāṅmukhyau vyayaparāṅmukhīḥ
Instrumentalvyayaparāṅmukhyā vyayaparāṅmukhībhyām vyayaparāṅmukhībhiḥ
Dativevyayaparāṅmukhyai vyayaparāṅmukhībhyām vyayaparāṅmukhībhyaḥ
Ablativevyayaparāṅmukhyāḥ vyayaparāṅmukhībhyām vyayaparāṅmukhībhyaḥ
Genitivevyayaparāṅmukhyāḥ vyayaparāṅmukhyoḥ vyayaparāṅmukhīṇām
Locativevyayaparāṅmukhyām vyayaparāṅmukhyoḥ vyayaparāṅmukhīṣu

Compound vyayaparāṅmukhi - vyayaparāṅmukhī -

Adverb -vyayaparāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria