Declension table of ?vyayaparāṅmukha

Deva

NeuterSingularDualPlural
Nominativevyayaparāṅmukham vyayaparāṅmukhe vyayaparāṅmukhāṇi
Vocativevyayaparāṅmukha vyayaparāṅmukhe vyayaparāṅmukhāṇi
Accusativevyayaparāṅmukham vyayaparāṅmukhe vyayaparāṅmukhāṇi
Instrumentalvyayaparāṅmukheṇa vyayaparāṅmukhābhyām vyayaparāṅmukhaiḥ
Dativevyayaparāṅmukhāya vyayaparāṅmukhābhyām vyayaparāṅmukhebhyaḥ
Ablativevyayaparāṅmukhāt vyayaparāṅmukhābhyām vyayaparāṅmukhebhyaḥ
Genitivevyayaparāṅmukhasya vyayaparāṅmukhayoḥ vyayaparāṅmukhāṇām
Locativevyayaparāṅmukhe vyayaparāṅmukhayoḥ vyayaparāṅmukheṣu

Compound vyayaparāṅmukha -

Adverb -vyayaparāṅmukham -vyayaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria