Declension table of ?vyayaparāṅmukha

Deva

MasculineSingularDualPlural
Nominativevyayaparāṅmukhaḥ vyayaparāṅmukhau vyayaparāṅmukhāḥ
Vocativevyayaparāṅmukha vyayaparāṅmukhau vyayaparāṅmukhāḥ
Accusativevyayaparāṅmukham vyayaparāṅmukhau vyayaparāṅmukhān
Instrumentalvyayaparāṅmukheṇa vyayaparāṅmukhābhyām vyayaparāṅmukhaiḥ vyayaparāṅmukhebhiḥ
Dativevyayaparāṅmukhāya vyayaparāṅmukhābhyām vyayaparāṅmukhebhyaḥ
Ablativevyayaparāṅmukhāt vyayaparāṅmukhābhyām vyayaparāṅmukhebhyaḥ
Genitivevyayaparāṅmukhasya vyayaparāṅmukhayoḥ vyayaparāṅmukhāṇām
Locativevyayaparāṅmukhe vyayaparāṅmukhayoḥ vyayaparāṅmukheṣu

Compound vyayaparāṅmukha -

Adverb -vyayaparāṅmukham -vyayaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria