Declension table of ?vyayamāna

Deva

NeuterSingularDualPlural
Nominativevyayamānam vyayamāne vyayamānāni
Vocativevyayamāna vyayamāne vyayamānāni
Accusativevyayamānam vyayamāne vyayamānāni
Instrumentalvyayamānena vyayamānābhyām vyayamānaiḥ
Dativevyayamānāya vyayamānābhyām vyayamānebhyaḥ
Ablativevyayamānāt vyayamānābhyām vyayamānebhyaḥ
Genitivevyayamānasya vyayamānayoḥ vyayamānānām
Locativevyayamāne vyayamānayoḥ vyayamāneṣu

Compound vyayamāna -

Adverb -vyayamānam -vyayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria