Declension table of ?vyayabhavana

Deva

NeuterSingularDualPlural
Nominativevyayabhavanam vyayabhavane vyayabhavanāni
Vocativevyayabhavana vyayabhavane vyayabhavanāni
Accusativevyayabhavanam vyayabhavane vyayabhavanāni
Instrumentalvyayabhavanena vyayabhavanābhyām vyayabhavanaiḥ
Dativevyayabhavanāya vyayabhavanābhyām vyayabhavanebhyaḥ
Ablativevyayabhavanāt vyayabhavanābhyām vyayabhavanebhyaḥ
Genitivevyayabhavanasya vyayabhavanayoḥ vyayabhavanānām
Locativevyayabhavane vyayabhavanayoḥ vyayabhavaneṣu

Compound vyayabhavana -

Adverb -vyayabhavanam -vyayabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria