Declension table of vyaveta

Deva

NeuterSingularDualPlural
Nominativevyavetam vyavete vyavetāni
Vocativevyaveta vyavete vyavetāni
Accusativevyavetam vyavete vyavetāni
Instrumentalvyavetena vyavetābhyām vyavetaiḥ
Dativevyavetāya vyavetābhyām vyavetebhyaḥ
Ablativevyavetāt vyavetābhyām vyavetebhyaḥ
Genitivevyavetasya vyavetayoḥ vyavetānām
Locativevyavete vyavetayoḥ vyaveteṣu

Compound vyaveta -

Adverb -vyavetam -vyavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria