Declension table of ?vyavedhātrī

Deva

FeminineSingularDualPlural
Nominativevyavedhātrī vyavedhātryau vyavedhātryaḥ
Vocativevyavedhātri vyavedhātryau vyavedhātryaḥ
Accusativevyavedhātrīm vyavedhātryau vyavedhātrīḥ
Instrumentalvyavedhātryā vyavedhātrībhyām vyavedhātrībhiḥ
Dativevyavedhātryai vyavedhātrībhyām vyavedhātrībhyaḥ
Ablativevyavedhātryāḥ vyavedhātrībhyām vyavedhātrībhyaḥ
Genitivevyavedhātryāḥ vyavedhātryoḥ vyavedhātrīṇām
Locativevyavedhātryām vyavedhātryoḥ vyavedhātrīṣu

Compound vyavedhātri - vyavedhātrī -

Adverb -vyavedhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria