Declension table of ?vyavedhātṛ

Deva

MasculineSingularDualPlural
Nominativevyavedhātā vyavedhātārau vyavedhātāraḥ
Vocativevyavedhātaḥ vyavedhātārau vyavedhātāraḥ
Accusativevyavedhātāram vyavedhātārau vyavedhātṝn
Instrumentalvyavedhātrā vyavedhātṛbhyām vyavedhātṛbhiḥ
Dativevyavedhātre vyavedhātṛbhyām vyavedhātṛbhyaḥ
Ablativevyavedhātuḥ vyavedhātṛbhyām vyavedhātṛbhyaḥ
Genitivevyavedhātuḥ vyavedhātroḥ vyavedhātṝṇām
Locativevyavedhātari vyavedhātroḥ vyavedhātṛṣu

Compound vyavedhātṛ -

Adverb -vyavedhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria