Declension table of ?vyavaśāda

Deva

MasculineSingularDualPlural
Nominativevyavaśādaḥ vyavaśādau vyavaśādāḥ
Vocativevyavaśāda vyavaśādau vyavaśādāḥ
Accusativevyavaśādam vyavaśādau vyavaśādān
Instrumentalvyavaśādena vyavaśādābhyām vyavaśādaiḥ vyavaśādebhiḥ
Dativevyavaśādāya vyavaśādābhyām vyavaśādebhyaḥ
Ablativevyavaśādāt vyavaśādābhyām vyavaśādebhyaḥ
Genitivevyavaśādasya vyavaśādayoḥ vyavaśādānām
Locativevyavaśāde vyavaśādayoḥ vyavaśādeṣu

Compound vyavaśāda -

Adverb -vyavaśādam -vyavaśādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria