Declension table of ?vyavavasthāna

Deva

NeuterSingularDualPlural
Nominativevyavavasthānam vyavavasthāne vyavavasthānāni
Vocativevyavavasthāna vyavavasthāne vyavavasthānāni
Accusativevyavavasthānam vyavavasthāne vyavavasthānāni
Instrumentalvyavavasthānena vyavavasthānābhyām vyavavasthānaiḥ
Dativevyavavasthānāya vyavavasthānābhyām vyavavasthānebhyaḥ
Ablativevyavavasthānāt vyavavasthānābhyām vyavavasthānebhyaḥ
Genitivevyavavasthānasya vyavavasthānayoḥ vyavavasthānānām
Locativevyavavasthāne vyavavasthānayoḥ vyavavasthāneṣu

Compound vyavavasthāna -

Adverb -vyavavasthānam -vyavavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria