Declension table of ?vyavatiṣṭhamāna

Deva

NeuterSingularDualPlural
Nominativevyavatiṣṭhamānam vyavatiṣṭhamāne vyavatiṣṭhamānāni
Vocativevyavatiṣṭhamāna vyavatiṣṭhamāne vyavatiṣṭhamānāni
Accusativevyavatiṣṭhamānam vyavatiṣṭhamāne vyavatiṣṭhamānāni
Instrumentalvyavatiṣṭhamānena vyavatiṣṭhamānābhyām vyavatiṣṭhamānaiḥ
Dativevyavatiṣṭhamānāya vyavatiṣṭhamānābhyām vyavatiṣṭhamānebhyaḥ
Ablativevyavatiṣṭhamānāt vyavatiṣṭhamānābhyām vyavatiṣṭhamānebhyaḥ
Genitivevyavatiṣṭhamānasya vyavatiṣṭhamānayoḥ vyavatiṣṭhamānānām
Locativevyavatiṣṭhamāne vyavatiṣṭhamānayoḥ vyavatiṣṭhamāneṣu

Compound vyavatiṣṭhamāna -

Adverb -vyavatiṣṭhamānam -vyavatiṣṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria