Declension table of ?vyavatiṣṭhamāna

Deva

MasculineSingularDualPlural
Nominativevyavatiṣṭhamānaḥ vyavatiṣṭhamānau vyavatiṣṭhamānāḥ
Vocativevyavatiṣṭhamāna vyavatiṣṭhamānau vyavatiṣṭhamānāḥ
Accusativevyavatiṣṭhamānam vyavatiṣṭhamānau vyavatiṣṭhamānān
Instrumentalvyavatiṣṭhamānena vyavatiṣṭhamānābhyām vyavatiṣṭhamānaiḥ vyavatiṣṭhamānebhiḥ
Dativevyavatiṣṭhamānāya vyavatiṣṭhamānābhyām vyavatiṣṭhamānebhyaḥ
Ablativevyavatiṣṭhamānāt vyavatiṣṭhamānābhyām vyavatiṣṭhamānebhyaḥ
Genitivevyavatiṣṭhamānasya vyavatiṣṭhamānayoḥ vyavatiṣṭhamānānām
Locativevyavatiṣṭhamāne vyavatiṣṭhamānayoḥ vyavatiṣṭhamāneṣu

Compound vyavatiṣṭhamāna -

Adverb -vyavatiṣṭhamānam -vyavatiṣṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria