Declension table of vyavasthiti

Deva

FeminineSingularDualPlural
Nominativevyavasthitiḥ vyavasthitī vyavasthitayaḥ
Vocativevyavasthite vyavasthitī vyavasthitayaḥ
Accusativevyavasthitim vyavasthitī vyavasthitīḥ
Instrumentalvyavasthityā vyavasthitibhyām vyavasthitibhiḥ
Dativevyavasthityai vyavasthitaye vyavasthitibhyām vyavasthitibhyaḥ
Ablativevyavasthityāḥ vyavasthiteḥ vyavasthitibhyām vyavasthitibhyaḥ
Genitivevyavasthityāḥ vyavasthiteḥ vyavasthityoḥ vyavasthitīnām
Locativevyavasthityām vyavasthitau vyavasthityoḥ vyavasthitiṣu

Compound vyavasthiti -

Adverb -vyavasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria