Declension table of ?vyavasthitavikalpa

Deva

MasculineSingularDualPlural
Nominativevyavasthitavikalpaḥ vyavasthitavikalpau vyavasthitavikalpāḥ
Vocativevyavasthitavikalpa vyavasthitavikalpau vyavasthitavikalpāḥ
Accusativevyavasthitavikalpam vyavasthitavikalpau vyavasthitavikalpān
Instrumentalvyavasthitavikalpena vyavasthitavikalpābhyām vyavasthitavikalpaiḥ vyavasthitavikalpebhiḥ
Dativevyavasthitavikalpāya vyavasthitavikalpābhyām vyavasthitavikalpebhyaḥ
Ablativevyavasthitavikalpāt vyavasthitavikalpābhyām vyavasthitavikalpebhyaḥ
Genitivevyavasthitavikalpasya vyavasthitavikalpayoḥ vyavasthitavikalpānām
Locativevyavasthitavikalpe vyavasthitavikalpayoḥ vyavasthitavikalpeṣu

Compound vyavasthitavikalpa -

Adverb -vyavasthitavikalpam -vyavasthitavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria