Declension table of ?vyavasthitavibhāṣā

Deva

FeminineSingularDualPlural
Nominativevyavasthitavibhāṣā vyavasthitavibhāṣe vyavasthitavibhāṣāḥ
Vocativevyavasthitavibhāṣe vyavasthitavibhāṣe vyavasthitavibhāṣāḥ
Accusativevyavasthitavibhāṣām vyavasthitavibhāṣe vyavasthitavibhāṣāḥ
Instrumentalvyavasthitavibhāṣayā vyavasthitavibhāṣābhyām vyavasthitavibhāṣābhiḥ
Dativevyavasthitavibhāṣāyai vyavasthitavibhāṣābhyām vyavasthitavibhāṣābhyaḥ
Ablativevyavasthitavibhāṣāyāḥ vyavasthitavibhāṣābhyām vyavasthitavibhāṣābhyaḥ
Genitivevyavasthitavibhāṣāyāḥ vyavasthitavibhāṣayoḥ vyavasthitavibhāṣāṇām
Locativevyavasthitavibhāṣāyām vyavasthitavibhāṣayoḥ vyavasthitavibhāṣāsu

Adverb -vyavasthitavibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria