Declension table of ?vyavasthitaviṣaya

Deva

NeuterSingularDualPlural
Nominativevyavasthitaviṣayam vyavasthitaviṣaye vyavasthitaviṣayāṇi
Vocativevyavasthitaviṣaya vyavasthitaviṣaye vyavasthitaviṣayāṇi
Accusativevyavasthitaviṣayam vyavasthitaviṣaye vyavasthitaviṣayāṇi
Instrumentalvyavasthitaviṣayeṇa vyavasthitaviṣayābhyām vyavasthitaviṣayaiḥ
Dativevyavasthitaviṣayāya vyavasthitaviṣayābhyām vyavasthitaviṣayebhyaḥ
Ablativevyavasthitaviṣayāt vyavasthitaviṣayābhyām vyavasthitaviṣayebhyaḥ
Genitivevyavasthitaviṣayasya vyavasthitaviṣayayoḥ vyavasthitaviṣayāṇām
Locativevyavasthitaviṣaye vyavasthitaviṣayayoḥ vyavasthitaviṣayeṣu

Compound vyavasthitaviṣaya -

Adverb -vyavasthitaviṣayam -vyavasthitaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria