Declension table of ?vyavasthitatva

Deva

NeuterSingularDualPlural
Nominativevyavasthitatvam vyavasthitatve vyavasthitatvāni
Vocativevyavasthitatva vyavasthitatve vyavasthitatvāni
Accusativevyavasthitatvam vyavasthitatve vyavasthitatvāni
Instrumentalvyavasthitatvena vyavasthitatvābhyām vyavasthitatvaiḥ
Dativevyavasthitatvāya vyavasthitatvābhyām vyavasthitatvebhyaḥ
Ablativevyavasthitatvāt vyavasthitatvābhyām vyavasthitatvebhyaḥ
Genitivevyavasthitatvasya vyavasthitatvayoḥ vyavasthitatvānām
Locativevyavasthitatve vyavasthitatvayoḥ vyavasthitatveṣu

Compound vyavasthitatva -

Adverb -vyavasthitatvam -vyavasthitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria