Declension table of ?vyavasthitā

Deva

FeminineSingularDualPlural
Nominativevyavasthitā vyavasthite vyavasthitāḥ
Vocativevyavasthite vyavasthite vyavasthitāḥ
Accusativevyavasthitām vyavasthite vyavasthitāḥ
Instrumentalvyavasthitayā vyavasthitābhyām vyavasthitābhiḥ
Dativevyavasthitāyai vyavasthitābhyām vyavasthitābhyaḥ
Ablativevyavasthitāyāḥ vyavasthitābhyām vyavasthitābhyaḥ
Genitivevyavasthitāyāḥ vyavasthitayoḥ vyavasthitānām
Locativevyavasthitāyām vyavasthitayoḥ vyavasthitāsu

Adverb -vyavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria