Declension table of vyavasthita

Deva

MasculineSingularDualPlural
Nominativevyavasthitaḥ vyavasthitau vyavasthitāḥ
Vocativevyavasthita vyavasthitau vyavasthitāḥ
Accusativevyavasthitam vyavasthitau vyavasthitān
Instrumentalvyavasthitena vyavasthitābhyām vyavasthitaiḥ vyavasthitebhiḥ
Dativevyavasthitāya vyavasthitābhyām vyavasthitebhyaḥ
Ablativevyavasthitāt vyavasthitābhyām vyavasthitebhyaḥ
Genitivevyavasthitasya vyavasthitayoḥ vyavasthitānām
Locativevyavasthite vyavasthitayoḥ vyavasthiteṣu

Compound vyavasthita -

Adverb -vyavasthitam -vyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria