Declension table of ?vyavasthātivartin

Deva

NeuterSingularDualPlural
Nominativevyavasthātivarti vyavasthātivartinī vyavasthātivartīni
Vocativevyavasthātivartin vyavasthātivarti vyavasthātivartinī vyavasthātivartīni
Accusativevyavasthātivarti vyavasthātivartinī vyavasthātivartīni
Instrumentalvyavasthātivartinā vyavasthātivartibhyām vyavasthātivartibhiḥ
Dativevyavasthātivartine vyavasthātivartibhyām vyavasthātivartibhyaḥ
Ablativevyavasthātivartinaḥ vyavasthātivartibhyām vyavasthātivartibhyaḥ
Genitivevyavasthātivartinaḥ vyavasthātivartinoḥ vyavasthātivartinām
Locativevyavasthātivartini vyavasthātivartinoḥ vyavasthātivartiṣu

Compound vyavasthātivarti -

Adverb -vyavasthātivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria