Declension table of ?vyavasthātivartin

Deva

MasculineSingularDualPlural
Nominativevyavasthātivartī vyavasthātivartinau vyavasthātivartinaḥ
Vocativevyavasthātivartin vyavasthātivartinau vyavasthātivartinaḥ
Accusativevyavasthātivartinam vyavasthātivartinau vyavasthātivartinaḥ
Instrumentalvyavasthātivartinā vyavasthātivartibhyām vyavasthātivartibhiḥ
Dativevyavasthātivartine vyavasthātivartibhyām vyavasthātivartibhyaḥ
Ablativevyavasthātivartinaḥ vyavasthātivartibhyām vyavasthātivartibhyaḥ
Genitivevyavasthātivartinaḥ vyavasthātivartinoḥ vyavasthātivartinām
Locativevyavasthātivartini vyavasthātivartinoḥ vyavasthātivartiṣu

Compound vyavasthātivarti -

Adverb -vyavasthātivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria