Declension table of ?vyavasthātṛ

Deva

MasculineSingularDualPlural
Nominativevyavasthātā vyavasthātārau vyavasthātāraḥ
Vocativevyavasthātaḥ vyavasthātārau vyavasthātāraḥ
Accusativevyavasthātāram vyavasthātārau vyavasthātṝn
Instrumentalvyavasthātrā vyavasthātṛbhyām vyavasthātṛbhiḥ
Dativevyavasthātre vyavasthātṛbhyām vyavasthātṛbhyaḥ
Ablativevyavasthātuḥ vyavasthātṛbhyām vyavasthātṛbhyaḥ
Genitivevyavasthātuḥ vyavasthātroḥ vyavasthātṝṇām
Locativevyavasthātari vyavasthātroḥ vyavasthātṛṣu

Compound vyavasthātṛ -

Adverb -vyavasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria