Declension table of ?vyavasthāsetu

Deva

MasculineSingularDualPlural
Nominativevyavasthāsetuḥ vyavasthāsetū vyavasthāsetavaḥ
Vocativevyavasthāseto vyavasthāsetū vyavasthāsetavaḥ
Accusativevyavasthāsetum vyavasthāsetū vyavasthāsetūn
Instrumentalvyavasthāsetunā vyavasthāsetubhyām vyavasthāsetubhiḥ
Dativevyavasthāsetave vyavasthāsetubhyām vyavasthāsetubhyaḥ
Ablativevyavasthāsetoḥ vyavasthāsetubhyām vyavasthāsetubhyaḥ
Genitivevyavasthāsetoḥ vyavasthāsetvoḥ vyavasthāsetūnām
Locativevyavasthāsetau vyavasthāsetvoḥ vyavasthāsetuṣu

Compound vyavasthāsetu -

Adverb -vyavasthāsetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria