Declension table of ?vyavasthāpya

Deva

MasculineSingularDualPlural
Nominativevyavasthāpyaḥ vyavasthāpyau vyavasthāpyāḥ
Vocativevyavasthāpya vyavasthāpyau vyavasthāpyāḥ
Accusativevyavasthāpyam vyavasthāpyau vyavasthāpyān
Instrumentalvyavasthāpyena vyavasthāpyābhyām vyavasthāpyaiḥ vyavasthāpyebhiḥ
Dativevyavasthāpyāya vyavasthāpyābhyām vyavasthāpyebhyaḥ
Ablativevyavasthāpyāt vyavasthāpyābhyām vyavasthāpyebhyaḥ
Genitivevyavasthāpyasya vyavasthāpyayoḥ vyavasthāpyānām
Locativevyavasthāpye vyavasthāpyayoḥ vyavasthāpyeṣu

Compound vyavasthāpya -

Adverb -vyavasthāpyam -vyavasthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria