Declension table of vyavasthāpita

Deva

MasculineSingularDualPlural
Nominativevyavasthāpitaḥ vyavasthāpitau vyavasthāpitāḥ
Vocativevyavasthāpita vyavasthāpitau vyavasthāpitāḥ
Accusativevyavasthāpitam vyavasthāpitau vyavasthāpitān
Instrumentalvyavasthāpitena vyavasthāpitābhyām vyavasthāpitaiḥ vyavasthāpitebhiḥ
Dativevyavasthāpitāya vyavasthāpitābhyām vyavasthāpitebhyaḥ
Ablativevyavasthāpitāt vyavasthāpitābhyām vyavasthāpitebhyaḥ
Genitivevyavasthāpitasya vyavasthāpitayoḥ vyavasthāpitānām
Locativevyavasthāpite vyavasthāpitayoḥ vyavasthāpiteṣu

Compound vyavasthāpita -

Adverb -vyavasthāpitam -vyavasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria