Declension table of ?vyavasthāpanīya

Deva

MasculineSingularDualPlural
Nominativevyavasthāpanīyaḥ vyavasthāpanīyau vyavasthāpanīyāḥ
Vocativevyavasthāpanīya vyavasthāpanīyau vyavasthāpanīyāḥ
Accusativevyavasthāpanīyam vyavasthāpanīyau vyavasthāpanīyān
Instrumentalvyavasthāpanīyena vyavasthāpanīyābhyām vyavasthāpanīyaiḥ vyavasthāpanīyebhiḥ
Dativevyavasthāpanīyāya vyavasthāpanīyābhyām vyavasthāpanīyebhyaḥ
Ablativevyavasthāpanīyāt vyavasthāpanīyābhyām vyavasthāpanīyebhyaḥ
Genitivevyavasthāpanīyasya vyavasthāpanīyayoḥ vyavasthāpanīyānām
Locativevyavasthāpanīye vyavasthāpanīyayoḥ vyavasthāpanīyeṣu

Compound vyavasthāpanīya -

Adverb -vyavasthāpanīyam -vyavasthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria