Declension table of ?vyavasthāpakatva

Deva

NeuterSingularDualPlural
Nominativevyavasthāpakatvam vyavasthāpakatve vyavasthāpakatvāni
Vocativevyavasthāpakatva vyavasthāpakatve vyavasthāpakatvāni
Accusativevyavasthāpakatvam vyavasthāpakatve vyavasthāpakatvāni
Instrumentalvyavasthāpakatvena vyavasthāpakatvābhyām vyavasthāpakatvaiḥ
Dativevyavasthāpakatvāya vyavasthāpakatvābhyām vyavasthāpakatvebhyaḥ
Ablativevyavasthāpakatvāt vyavasthāpakatvābhyām vyavasthāpakatvebhyaḥ
Genitivevyavasthāpakatvasya vyavasthāpakatvayoḥ vyavasthāpakatvānām
Locativevyavasthāpakatve vyavasthāpakatvayoḥ vyavasthāpakatveṣu

Compound vyavasthāpakatva -

Adverb -vyavasthāpakatvam -vyavasthāpakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria