Declension table of ?vyavasthāpaka

Deva

MasculineSingularDualPlural
Nominativevyavasthāpakaḥ vyavasthāpakau vyavasthāpakāḥ
Vocativevyavasthāpaka vyavasthāpakau vyavasthāpakāḥ
Accusativevyavasthāpakam vyavasthāpakau vyavasthāpakān
Instrumentalvyavasthāpakena vyavasthāpakābhyām vyavasthāpakaiḥ vyavasthāpakebhiḥ
Dativevyavasthāpakāya vyavasthāpakābhyām vyavasthāpakebhyaḥ
Ablativevyavasthāpakāt vyavasthāpakābhyām vyavasthāpakebhyaḥ
Genitivevyavasthāpakasya vyavasthāpakayoḥ vyavasthāpakānām
Locativevyavasthāpake vyavasthāpakayoḥ vyavasthāpakeṣu

Compound vyavasthāpaka -

Adverb -vyavasthāpakam -vyavasthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria