Declension table of ?vyavasthānā

Deva

FeminineSingularDualPlural
Nominativevyavasthānā vyavasthāne vyavasthānāḥ
Vocativevyavasthāne vyavasthāne vyavasthānāḥ
Accusativevyavasthānām vyavasthāne vyavasthānāḥ
Instrumentalvyavasthānayā vyavasthānābhyām vyavasthānābhiḥ
Dativevyavasthānāyai vyavasthānābhyām vyavasthānābhyaḥ
Ablativevyavasthānāyāḥ vyavasthānābhyām vyavasthānābhyaḥ
Genitivevyavasthānāyāḥ vyavasthānayoḥ vyavasthānānām
Locativevyavasthānāyām vyavasthānayoḥ vyavasthānāsu

Adverb -vyavasthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria