Declension table of vyavasthāna

Deva

NeuterSingularDualPlural
Nominativevyavasthānam vyavasthāne vyavasthānāni
Vocativevyavasthāna vyavasthāne vyavasthānāni
Accusativevyavasthānam vyavasthāne vyavasthānāni
Instrumentalvyavasthānena vyavasthānābhyām vyavasthānaiḥ
Dativevyavasthānāya vyavasthānābhyām vyavasthānebhyaḥ
Ablativevyavasthānāt vyavasthānābhyām vyavasthānebhyaḥ
Genitivevyavasthānasya vyavasthānayoḥ vyavasthānānām
Locativevyavasthāne vyavasthānayoḥ vyavasthāneṣu

Compound vyavasthāna -

Adverb -vyavasthānam -vyavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria