Declension table of vyavasthāna

Deva

MasculineSingularDualPlural
Nominativevyavasthānaḥ vyavasthānau vyavasthānāḥ
Vocativevyavasthāna vyavasthānau vyavasthānāḥ
Accusativevyavasthānam vyavasthānau vyavasthānān
Instrumentalvyavasthānena vyavasthānābhyām vyavasthānaiḥ vyavasthānebhiḥ
Dativevyavasthānāya vyavasthānābhyām vyavasthānebhyaḥ
Ablativevyavasthānāt vyavasthānābhyām vyavasthānebhyaḥ
Genitivevyavasthānasya vyavasthānayoḥ vyavasthānānām
Locativevyavasthāne vyavasthānayoḥ vyavasthāneṣu

Compound vyavasthāna -

Adverb -vyavasthānam -vyavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria