Declension table of ?vyavasthā

Deva

FeminineSingularDualPlural
Nominativevyavasthā vyavasthe vyavasthāḥ
Vocativevyavasthe vyavasthe vyavasthāḥ
Accusativevyavasthām vyavasthe vyavasthāḥ
Instrumentalvyavasthayā vyavasthābhyām vyavasthābhiḥ
Dativevyavasthāyai vyavasthābhyām vyavasthābhyaḥ
Ablativevyavasthāyāḥ vyavasthābhyām vyavasthābhyaḥ
Genitivevyavasthāyāḥ vyavasthayoḥ vyavasthānām
Locativevyavasthāyām vyavasthayoḥ vyavasthāsu

Adverb -vyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria