Declension table of ?vyavastā

Deva

FeminineSingularDualPlural
Nominativevyavastā vyavaste vyavastāḥ
Vocativevyavaste vyavaste vyavastāḥ
Accusativevyavastām vyavaste vyavastāḥ
Instrumentalvyavastayā vyavastābhyām vyavastābhiḥ
Dativevyavastāyai vyavastābhyām vyavastābhyaḥ
Ablativevyavastāyāḥ vyavastābhyām vyavastābhyaḥ
Genitivevyavastāyāḥ vyavastayoḥ vyavastānām
Locativevyavastāyām vyavastayoḥ vyavastāsu

Adverb -vyavastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria