Declension table of ?vyavasraṃsa

Deva

MasculineSingularDualPlural
Nominativevyavasraṃsaḥ vyavasraṃsau vyavasraṃsāḥ
Vocativevyavasraṃsa vyavasraṃsau vyavasraṃsāḥ
Accusativevyavasraṃsam vyavasraṃsau vyavasraṃsān
Instrumentalvyavasraṃsena vyavasraṃsābhyām vyavasraṃsaiḥ vyavasraṃsebhiḥ
Dativevyavasraṃsāya vyavasraṃsābhyām vyavasraṃsebhyaḥ
Ablativevyavasraṃsāt vyavasraṃsābhyām vyavasraṃsebhyaḥ
Genitivevyavasraṃsasya vyavasraṃsayoḥ vyavasraṃsānām
Locativevyavasraṃse vyavasraṃsayoḥ vyavasraṃseṣu

Compound vyavasraṃsa -

Adverb -vyavasraṃsam -vyavasraṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria