Declension table of ?vyavasitā

Deva

FeminineSingularDualPlural
Nominativevyavasitā vyavasite vyavasitāḥ
Vocativevyavasite vyavasite vyavasitāḥ
Accusativevyavasitām vyavasite vyavasitāḥ
Instrumentalvyavasitayā vyavasitābhyām vyavasitābhiḥ
Dativevyavasitāyai vyavasitābhyām vyavasitābhyaḥ
Ablativevyavasitāyāḥ vyavasitābhyām vyavasitābhyaḥ
Genitivevyavasitāyāḥ vyavasitayoḥ vyavasitānām
Locativevyavasitāyām vyavasitayoḥ vyavasitāsu

Adverb -vyavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria