Declension table of vyavasita

Deva

NeuterSingularDualPlural
Nominativevyavasitam vyavasite vyavasitāni
Vocativevyavasita vyavasite vyavasitāni
Accusativevyavasitam vyavasite vyavasitāni
Instrumentalvyavasitena vyavasitābhyām vyavasitaiḥ
Dativevyavasitāya vyavasitābhyām vyavasitebhyaḥ
Ablativevyavasitāt vyavasitābhyām vyavasitebhyaḥ
Genitivevyavasitasya vyavasitayoḥ vyavasitānām
Locativevyavasite vyavasitayoḥ vyavasiteṣu

Compound vyavasita -

Adverb -vyavasitam -vyavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria