Declension table of ?vyavaseya

Deva

NeuterSingularDualPlural
Nominativevyavaseyam vyavaseye vyavaseyāni
Vocativevyavaseya vyavaseye vyavaseyāni
Accusativevyavaseyam vyavaseye vyavaseyāni
Instrumentalvyavaseyena vyavaseyābhyām vyavaseyaiḥ
Dativevyavaseyāya vyavaseyābhyām vyavaseyebhyaḥ
Ablativevyavaseyāt vyavaseyābhyām vyavaseyebhyaḥ
Genitivevyavaseyasya vyavaseyayoḥ vyavaseyānām
Locativevyavaseye vyavaseyayoḥ vyavaseyeṣu

Compound vyavaseya -

Adverb -vyavaseyam -vyavaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria