Declension table of ?vyavasarga

Deva

MasculineSingularDualPlural
Nominativevyavasargaḥ vyavasargau vyavasargāḥ
Vocativevyavasarga vyavasargau vyavasargāḥ
Accusativevyavasargam vyavasargau vyavasargān
Instrumentalvyavasargeṇa vyavasargābhyām vyavasargaiḥ vyavasargebhiḥ
Dativevyavasargāya vyavasargābhyām vyavasargebhyaḥ
Ablativevyavasargāt vyavasargābhyām vyavasargebhyaḥ
Genitivevyavasargasya vyavasargayoḥ vyavasargāṇām
Locativevyavasarge vyavasargayoḥ vyavasargeṣu

Compound vyavasarga -

Adverb -vyavasargam -vyavasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria