Declension table of ?vyavasāyinī

Deva

FeminineSingularDualPlural
Nominativevyavasāyinī vyavasāyinyau vyavasāyinyaḥ
Vocativevyavasāyini vyavasāyinyau vyavasāyinyaḥ
Accusativevyavasāyinīm vyavasāyinyau vyavasāyinīḥ
Instrumentalvyavasāyinyā vyavasāyinībhyām vyavasāyinībhiḥ
Dativevyavasāyinyai vyavasāyinībhyām vyavasāyinībhyaḥ
Ablativevyavasāyinyāḥ vyavasāyinībhyām vyavasāyinībhyaḥ
Genitivevyavasāyinyāḥ vyavasāyinyoḥ vyavasāyinīnām
Locativevyavasāyinyām vyavasāyinyoḥ vyavasāyinīṣu

Compound vyavasāyini - vyavasāyinī -

Adverb -vyavasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria