Declension table of ?vyavasāyavat

Deva

NeuterSingularDualPlural
Nominativevyavasāyavat vyavasāyavantī vyavasāyavatī vyavasāyavanti
Vocativevyavasāyavat vyavasāyavantī vyavasāyavatī vyavasāyavanti
Accusativevyavasāyavat vyavasāyavantī vyavasāyavatī vyavasāyavanti
Instrumentalvyavasāyavatā vyavasāyavadbhyām vyavasāyavadbhiḥ
Dativevyavasāyavate vyavasāyavadbhyām vyavasāyavadbhyaḥ
Ablativevyavasāyavataḥ vyavasāyavadbhyām vyavasāyavadbhyaḥ
Genitivevyavasāyavataḥ vyavasāyavatoḥ vyavasāyavatām
Locativevyavasāyavati vyavasāyavatoḥ vyavasāyavatsu

Adverb -vyavasāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria