Declension table of ?vyavasāyavasāyin

Deva

MasculineSingularDualPlural
Nominativevyavasāyavasāyī vyavasāyavasāyinau vyavasāyavasāyinaḥ
Vocativevyavasāyavasāyin vyavasāyavasāyinau vyavasāyavasāyinaḥ
Accusativevyavasāyavasāyinam vyavasāyavasāyinau vyavasāyavasāyinaḥ
Instrumentalvyavasāyavasāyinā vyavasāyavasāyibhyām vyavasāyavasāyibhiḥ
Dativevyavasāyavasāyine vyavasāyavasāyibhyām vyavasāyavasāyibhyaḥ
Ablativevyavasāyavasāyinaḥ vyavasāyavasāyibhyām vyavasāyavasāyibhyaḥ
Genitivevyavasāyavasāyinaḥ vyavasāyavasāyinoḥ vyavasāyavasāyinām
Locativevyavasāyavasāyini vyavasāyavasāyinoḥ vyavasāyavasāyiṣu

Compound vyavasāyavasāyi -

Adverb -vyavasāyavasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria