Declension table of ?vyavasāyavartinī

Deva

FeminineSingularDualPlural
Nominativevyavasāyavartinī vyavasāyavartinyau vyavasāyavartinyaḥ
Vocativevyavasāyavartini vyavasāyavartinyau vyavasāyavartinyaḥ
Accusativevyavasāyavartinīm vyavasāyavartinyau vyavasāyavartinīḥ
Instrumentalvyavasāyavartinyā vyavasāyavartinībhyām vyavasāyavartinībhiḥ
Dativevyavasāyavartinyai vyavasāyavartinībhyām vyavasāyavartinībhyaḥ
Ablativevyavasāyavartinyāḥ vyavasāyavartinībhyām vyavasāyavartinībhyaḥ
Genitivevyavasāyavartinyāḥ vyavasāyavartinyoḥ vyavasāyavartinīnām
Locativevyavasāyavartinyām vyavasāyavartinyoḥ vyavasāyavartinīṣu

Compound vyavasāyavartini - vyavasāyavartinī -

Adverb -vyavasāyavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria