Declension table of ?vyavasāyavartin

Deva

MasculineSingularDualPlural
Nominativevyavasāyavartī vyavasāyavartinau vyavasāyavartinaḥ
Vocativevyavasāyavartin vyavasāyavartinau vyavasāyavartinaḥ
Accusativevyavasāyavartinam vyavasāyavartinau vyavasāyavartinaḥ
Instrumentalvyavasāyavartinā vyavasāyavartibhyām vyavasāyavartibhiḥ
Dativevyavasāyavartine vyavasāyavartibhyām vyavasāyavartibhyaḥ
Ablativevyavasāyavartinaḥ vyavasāyavartibhyām vyavasāyavartibhyaḥ
Genitivevyavasāyavartinaḥ vyavasāyavartinoḥ vyavasāyavartinām
Locativevyavasāyavartini vyavasāyavartinoḥ vyavasāyavartiṣu

Compound vyavasāyavarti -

Adverb -vyavasāyavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria