Declension table of ?vyavasāyadvitīyā

Deva

FeminineSingularDualPlural
Nominativevyavasāyadvitīyā vyavasāyadvitīye vyavasāyadvitīyāḥ
Vocativevyavasāyadvitīye vyavasāyadvitīye vyavasāyadvitīyāḥ
Accusativevyavasāyadvitīyām vyavasāyadvitīye vyavasāyadvitīyāḥ
Instrumentalvyavasāyadvitīyayā vyavasāyadvitīyābhyām vyavasāyadvitīyābhiḥ
Dativevyavasāyadvitīyāyai vyavasāyadvitīyābhyām vyavasāyadvitīyābhyaḥ
Ablativevyavasāyadvitīyāyāḥ vyavasāyadvitīyābhyām vyavasāyadvitīyābhyaḥ
Genitivevyavasāyadvitīyāyāḥ vyavasāyadvitīyayoḥ vyavasāyadvitīyānām
Locativevyavasāyadvitīyāyām vyavasāyadvitīyayoḥ vyavasāyadvitīyāsu

Adverb -vyavasāyadvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria