Declension table of ?vyavasāyadvitīya

Deva

NeuterSingularDualPlural
Nominativevyavasāyadvitīyam vyavasāyadvitīye vyavasāyadvitīyāni
Vocativevyavasāyadvitīya vyavasāyadvitīye vyavasāyadvitīyāni
Accusativevyavasāyadvitīyam vyavasāyadvitīye vyavasāyadvitīyāni
Instrumentalvyavasāyadvitīyena vyavasāyadvitīyābhyām vyavasāyadvitīyaiḥ
Dativevyavasāyadvitīyāya vyavasāyadvitīyābhyām vyavasāyadvitīyebhyaḥ
Ablativevyavasāyadvitīyāt vyavasāyadvitīyābhyām vyavasāyadvitīyebhyaḥ
Genitivevyavasāyadvitīyasya vyavasāyadvitīyayoḥ vyavasāyadvitīyānām
Locativevyavasāyadvitīye vyavasāyadvitīyayoḥ vyavasāyadvitīyeṣu

Compound vyavasāyadvitīya -

Adverb -vyavasāyadvitīyam -vyavasāyadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria