Declension table of ?vyavasāyadvitīya

Deva

MasculineSingularDualPlural
Nominativevyavasāyadvitīyaḥ vyavasāyadvitīyau vyavasāyadvitīyāḥ
Vocativevyavasāyadvitīya vyavasāyadvitīyau vyavasāyadvitīyāḥ
Accusativevyavasāyadvitīyam vyavasāyadvitīyau vyavasāyadvitīyān
Instrumentalvyavasāyadvitīyena vyavasāyadvitīyābhyām vyavasāyadvitīyaiḥ vyavasāyadvitīyebhiḥ
Dativevyavasāyadvitīyāya vyavasāyadvitīyābhyām vyavasāyadvitīyebhyaḥ
Ablativevyavasāyadvitīyāt vyavasāyadvitīyābhyām vyavasāyadvitīyebhyaḥ
Genitivevyavasāyadvitīyasya vyavasāyadvitīyayoḥ vyavasāyadvitīyānām
Locativevyavasāyadvitīye vyavasāyadvitīyayoḥ vyavasāyadvitīyeṣu

Compound vyavasāyadvitīya -

Adverb -vyavasāyadvitīyam -vyavasāyadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria