Declension table of ?vyavasāyabuddhi

Deva

NeuterSingularDualPlural
Nominativevyavasāyabuddhi vyavasāyabuddhinī vyavasāyabuddhīni
Vocativevyavasāyabuddhi vyavasāyabuddhinī vyavasāyabuddhīni
Accusativevyavasāyabuddhi vyavasāyabuddhinī vyavasāyabuddhīni
Instrumentalvyavasāyabuddhinā vyavasāyabuddhibhyām vyavasāyabuddhibhiḥ
Dativevyavasāyabuddhine vyavasāyabuddhibhyām vyavasāyabuddhibhyaḥ
Ablativevyavasāyabuddhinaḥ vyavasāyabuddhibhyām vyavasāyabuddhibhyaḥ
Genitivevyavasāyabuddhinaḥ vyavasāyabuddhinoḥ vyavasāyabuddhīnām
Locativevyavasāyabuddhini vyavasāyabuddhinoḥ vyavasāyabuddhiṣu

Compound vyavasāyabuddhi -

Adverb -vyavasāyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria