Declension table of ?vyavasāyabuddhi

Deva

MasculineSingularDualPlural
Nominativevyavasāyabuddhiḥ vyavasāyabuddhī vyavasāyabuddhayaḥ
Vocativevyavasāyabuddhe vyavasāyabuddhī vyavasāyabuddhayaḥ
Accusativevyavasāyabuddhim vyavasāyabuddhī vyavasāyabuddhīn
Instrumentalvyavasāyabuddhinā vyavasāyabuddhibhyām vyavasāyabuddhibhiḥ
Dativevyavasāyabuddhaye vyavasāyabuddhibhyām vyavasāyabuddhibhyaḥ
Ablativevyavasāyabuddheḥ vyavasāyabuddhibhyām vyavasāyabuddhibhyaḥ
Genitivevyavasāyabuddheḥ vyavasāyabuddhyoḥ vyavasāyabuddhīnām
Locativevyavasāyabuddhau vyavasāyabuddhyoḥ vyavasāyabuddhiṣu

Compound vyavasāyabuddhi -

Adverb -vyavasāyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria